Course Content
नितिशतकं अज्ञ पद्धती
कोर्सचे फायदे संस्कृत वाचन-उच्चार कौशल्य वाढेल नीतिमूल्यांची समज भाषण, लेखन व वागणुकीत आत्मविश्वास प्राचीन ज्ञानाचा आधुनिक उपयोग
0/21
दिवस 1 १) दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥
15:16
दिवस 2 : बोद्धारो मत्सरग्रस्ता: ,प्रभव: स्मयदूषिता: ।अबोधोपहस्ताश्चान्ये ,जीर्णमंगे सुभाषितम् ।।
15:22
दिवस ३) अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञ: | ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति ।।
15:22
दिवस 4 प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात् समुद्रमपि सन्तरेत् प्रचलदुर्मिमालाकुलाम् । भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ।।
15:19
दिवस 5 लभेत् सिकतासु तैलमपि यत्नत: पीडयन् पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दित:| ……
15:28
दिवस 6 व्यालं बाल-मृणाल-तन्तुभिरसौ रोद्धं समुज्जृम्भते, ………!
15:24
दिवस 7 स्वायत्तमेकान्तगुणं विधात्रानिर्मितं छादनमज्ञतायाः विशेषतः सर्वविदां समाजेविभूषणं मौनमपण्डितानाम्
15:22
दिवस 8 यदा किञ्चिज्ञोऽहं द्विप इव मदान्धः समभवंा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।……
15:25
दिवस ९) कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितंरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ।…
15:21
दिवस १०) शिरः शार्वं स्वर्गात् पशुपतिशिरस्तः क्षितिधरम्।ीध्रादुत्तुङगादवनिमवनेश्चापि जलधिम् !….
15:26
दिवस ११) यां चिन्तयामि सततं मयि सा विरक्ता,साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । ….
15:10
१२) शक्योवारयितुं जलेनहुतभुक् छत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ।…
15:24
१३) साहित्यसंगीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।…..
16:08
१४) येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ।
15:28
१५) वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह ।न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥ अज्ञ वा मूर्ख पद्धती समाप्त
15:26
विद्वत पद्धती दिवस १६) शास्त्रोपस्कृतशब्दसुन्दरगिर: शिष्यप्रदेयागमा…..
15:51
१७) हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा !…….
15:39
१८) अधिगतपरमार्थान्पण्डितान्मावमंस्था तृणमिव लघुलक्ष्मीर्नैव तान्संरुणद्धि:!
15:31
१९) विद्या पद्धती अम्भोजिनीवनवासविलासमेव,सस्य हन्ति नितरां कुपितो विधाता !…..
15:38
२०)केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः
15:30
२१) विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं !….
15:23
नितिशतकं जीवनाला दिशा देणारी संस्कृत नीतिशिक्षा (मराठी अर्थासह व आधुनिक जीवनातील उपयोग)
२) बोद्धारो मत्सरग्रस्ता: ,प्रभव: स्मयदूषिता: ।अबोधोपहस्ताश्चान्ये ,जीर्णमंगे सुभाषितम् ।।
PHP Code Snippets
Powered By :
XYZScripts.com